Declension table of ?bhinnakarīndrakumbhamuktāmaya

Deva

NeuterSingularDualPlural
Nominativebhinnakarīndrakumbhamuktāmayam bhinnakarīndrakumbhamuktāmaye bhinnakarīndrakumbhamuktāmayāni
Vocativebhinnakarīndrakumbhamuktāmaya bhinnakarīndrakumbhamuktāmaye bhinnakarīndrakumbhamuktāmayāni
Accusativebhinnakarīndrakumbhamuktāmayam bhinnakarīndrakumbhamuktāmaye bhinnakarīndrakumbhamuktāmayāni
Instrumentalbhinnakarīndrakumbhamuktāmayena bhinnakarīndrakumbhamuktāmayābhyām bhinnakarīndrakumbhamuktāmayaiḥ
Dativebhinnakarīndrakumbhamuktāmayāya bhinnakarīndrakumbhamuktāmayābhyām bhinnakarīndrakumbhamuktāmayebhyaḥ
Ablativebhinnakarīndrakumbhamuktāmayāt bhinnakarīndrakumbhamuktāmayābhyām bhinnakarīndrakumbhamuktāmayebhyaḥ
Genitivebhinnakarīndrakumbhamuktāmayasya bhinnakarīndrakumbhamuktāmayayoḥ bhinnakarīndrakumbhamuktāmayānām
Locativebhinnakarīndrakumbhamuktāmaye bhinnakarīndrakumbhamuktāmayayoḥ bhinnakarīndrakumbhamuktāmayeṣu

Compound bhinnakarīndrakumbhamuktāmaya -

Adverb -bhinnakarīndrakumbhamuktāmayam -bhinnakarīndrakumbhamuktāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria