Declension table of ?bhinnaka

Deva

NeuterSingularDualPlural
Nominativebhinnakam bhinnake bhinnakāni
Vocativebhinnaka bhinnake bhinnakāni
Accusativebhinnakam bhinnake bhinnakāni
Instrumentalbhinnakena bhinnakābhyām bhinnakaiḥ
Dativebhinnakāya bhinnakābhyām bhinnakebhyaḥ
Ablativebhinnakāt bhinnakābhyām bhinnakebhyaḥ
Genitivebhinnakasya bhinnakayoḥ bhinnakānām
Locativebhinnake bhinnakayoḥ bhinnakeṣu

Compound bhinnaka -

Adverb -bhinnakam -bhinnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria