Declension table of ?bhinnajātimat

Deva

MasculineSingularDualPlural
Nominativebhinnajātimān bhinnajātimantau bhinnajātimantaḥ
Vocativebhinnajātiman bhinnajātimantau bhinnajātimantaḥ
Accusativebhinnajātimantam bhinnajātimantau bhinnajātimataḥ
Instrumentalbhinnajātimatā bhinnajātimadbhyām bhinnajātimadbhiḥ
Dativebhinnajātimate bhinnajātimadbhyām bhinnajātimadbhyaḥ
Ablativebhinnajātimataḥ bhinnajātimadbhyām bhinnajātimadbhyaḥ
Genitivebhinnajātimataḥ bhinnajātimatoḥ bhinnajātimatām
Locativebhinnajātimati bhinnajātimatoḥ bhinnajātimatsu

Compound bhinnajātimat -

Adverb -bhinnajātimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria