Declension table of ?bhinnajātīya

Deva

NeuterSingularDualPlural
Nominativebhinnajātīyam bhinnajātīye bhinnajātīyāni
Vocativebhinnajātīya bhinnajātīye bhinnajātīyāni
Accusativebhinnajātīyam bhinnajātīye bhinnajātīyāni
Instrumentalbhinnajātīyena bhinnajātīyābhyām bhinnajātīyaiḥ
Dativebhinnajātīyāya bhinnajātīyābhyām bhinnajātīyebhyaḥ
Ablativebhinnajātīyāt bhinnajātīyābhyām bhinnajātīyebhyaḥ
Genitivebhinnajātīyasya bhinnajātīyayoḥ bhinnajātīyānām
Locativebhinnajātīye bhinnajātīyayoḥ bhinnajātīyeṣu

Compound bhinnajātīya -

Adverb -bhinnajātīyam -bhinnajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria