Declension table of ?bhinnagati

Deva

MasculineSingularDualPlural
Nominativebhinnagatiḥ bhinnagatī bhinnagatayaḥ
Vocativebhinnagate bhinnagatī bhinnagatayaḥ
Accusativebhinnagatim bhinnagatī bhinnagatīn
Instrumentalbhinnagatinā bhinnagatibhyām bhinnagatibhiḥ
Dativebhinnagataye bhinnagatibhyām bhinnagatibhyaḥ
Ablativebhinnagateḥ bhinnagatibhyām bhinnagatibhyaḥ
Genitivebhinnagateḥ bhinnagatyoḥ bhinnagatīnām
Locativebhinnagatau bhinnagatyoḥ bhinnagatiṣu

Compound bhinnagati -

Adverb -bhinnagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria