Declension table of ?bhinnagarbha

Deva

NeuterSingularDualPlural
Nominativebhinnagarbham bhinnagarbhe bhinnagarbhāṇi
Vocativebhinnagarbha bhinnagarbhe bhinnagarbhāṇi
Accusativebhinnagarbham bhinnagarbhe bhinnagarbhāṇi
Instrumentalbhinnagarbheṇa bhinnagarbhābhyām bhinnagarbhaiḥ
Dativebhinnagarbhāya bhinnagarbhābhyām bhinnagarbhebhyaḥ
Ablativebhinnagarbhāt bhinnagarbhābhyām bhinnagarbhebhyaḥ
Genitivebhinnagarbhasya bhinnagarbhayoḥ bhinnagarbhāṇām
Locativebhinnagarbhe bhinnagarbhayoḥ bhinnagarbheṣu

Compound bhinnagarbha -

Adverb -bhinnagarbham -bhinnagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria