Declension table of ?bhinnadeśa

Deva

NeuterSingularDualPlural
Nominativebhinnadeśam bhinnadeśe bhinnadeśāni
Vocativebhinnadeśa bhinnadeśe bhinnadeśāni
Accusativebhinnadeśam bhinnadeśe bhinnadeśāni
Instrumentalbhinnadeśena bhinnadeśābhyām bhinnadeśaiḥ
Dativebhinnadeśāya bhinnadeśābhyām bhinnadeśebhyaḥ
Ablativebhinnadeśāt bhinnadeśābhyām bhinnadeśebhyaḥ
Genitivebhinnadeśasya bhinnadeśayoḥ bhinnadeśānām
Locativebhinnadeśe bhinnadeśayoḥ bhinnadeśeṣu

Compound bhinnadeśa -

Adverb -bhinnadeśam -bhinnadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria