Declension table of ?bhinnabhāgahara

Deva

MasculineSingularDualPlural
Nominativebhinnabhāgaharaḥ bhinnabhāgaharau bhinnabhāgaharāḥ
Vocativebhinnabhāgahara bhinnabhāgaharau bhinnabhāgaharāḥ
Accusativebhinnabhāgaharam bhinnabhāgaharau bhinnabhāgaharān
Instrumentalbhinnabhāgahareṇa bhinnabhāgaharābhyām bhinnabhāgaharaiḥ bhinnabhāgaharebhiḥ
Dativebhinnabhāgaharāya bhinnabhāgaharābhyām bhinnabhāgaharebhyaḥ
Ablativebhinnabhāgaharāt bhinnabhāgaharābhyām bhinnabhāgaharebhyaḥ
Genitivebhinnabhāgaharasya bhinnabhāgaharayoḥ bhinnabhāgaharāṇām
Locativebhinnabhāgahare bhinnabhāgaharayoḥ bhinnabhāgahareṣu

Compound bhinnabhāgahara -

Adverb -bhinnabhāgaharam -bhinnabhāgaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria