Declension table of ?bhinnabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativebhinnabhāṇḍam bhinnabhāṇḍe bhinnabhāṇḍāni
Vocativebhinnabhāṇḍa bhinnabhāṇḍe bhinnabhāṇḍāni
Accusativebhinnabhāṇḍam bhinnabhāṇḍe bhinnabhāṇḍāni
Instrumentalbhinnabhāṇḍena bhinnabhāṇḍābhyām bhinnabhāṇḍaiḥ
Dativebhinnabhāṇḍāya bhinnabhāṇḍābhyām bhinnabhāṇḍebhyaḥ
Ablativebhinnabhāṇḍāt bhinnabhāṇḍābhyām bhinnabhāṇḍebhyaḥ
Genitivebhinnabhāṇḍasya bhinnabhāṇḍayoḥ bhinnabhāṇḍānām
Locativebhinnabhāṇḍe bhinnabhāṇḍayoḥ bhinnabhāṇḍeṣu

Compound bhinnabhāṇḍa -

Adverb -bhinnabhāṇḍam -bhinnabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria