Declension table of ?bhinnāñjanavarṇatā

Deva

FeminineSingularDualPlural
Nominativebhinnāñjanavarṇatā bhinnāñjanavarṇate bhinnāñjanavarṇatāḥ
Vocativebhinnāñjanavarṇate bhinnāñjanavarṇate bhinnāñjanavarṇatāḥ
Accusativebhinnāñjanavarṇatām bhinnāñjanavarṇate bhinnāñjanavarṇatāḥ
Instrumentalbhinnāñjanavarṇatayā bhinnāñjanavarṇatābhyām bhinnāñjanavarṇatābhiḥ
Dativebhinnāñjanavarṇatāyai bhinnāñjanavarṇatābhyām bhinnāñjanavarṇatābhyaḥ
Ablativebhinnāñjanavarṇatāyāḥ bhinnāñjanavarṇatābhyām bhinnāñjanavarṇatābhyaḥ
Genitivebhinnāñjanavarṇatāyāḥ bhinnāñjanavarṇatayoḥ bhinnāñjanavarṇatānām
Locativebhinnāñjanavarṇatāyām bhinnāñjanavarṇatayoḥ bhinnāñjanavarṇatāsu

Adverb -bhinnāñjanavarṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria