Declension table of ?bhinnāñjanākārā

Deva

FeminineSingularDualPlural
Nominativebhinnāñjanākārā bhinnāñjanākāre bhinnāñjanākārāḥ
Vocativebhinnāñjanākāre bhinnāñjanākāre bhinnāñjanākārāḥ
Accusativebhinnāñjanākārām bhinnāñjanākāre bhinnāñjanākārāḥ
Instrumentalbhinnāñjanākārayā bhinnāñjanākārābhyām bhinnāñjanākārābhiḥ
Dativebhinnāñjanākārāyai bhinnāñjanākārābhyām bhinnāñjanākārābhyaḥ
Ablativebhinnāñjanākārāyāḥ bhinnāñjanākārābhyām bhinnāñjanākārābhyaḥ
Genitivebhinnāñjanākārāyāḥ bhinnāñjanākārayoḥ bhinnāñjanākārāṇām
Locativebhinnāñjanākārāyām bhinnāñjanākārayoḥ bhinnāñjanākārāsu

Adverb -bhinnāñjanākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria