Declension table of ?bhinnāñjanākāra

Deva

NeuterSingularDualPlural
Nominativebhinnāñjanākāram bhinnāñjanākāre bhinnāñjanākārāṇi
Vocativebhinnāñjanākāra bhinnāñjanākāre bhinnāñjanākārāṇi
Accusativebhinnāñjanākāram bhinnāñjanākāre bhinnāñjanākārāṇi
Instrumentalbhinnāñjanākāreṇa bhinnāñjanākārābhyām bhinnāñjanākāraiḥ
Dativebhinnāñjanākārāya bhinnāñjanākārābhyām bhinnāñjanākārebhyaḥ
Ablativebhinnāñjanākārāt bhinnāñjanākārābhyām bhinnāñjanākārebhyaḥ
Genitivebhinnāñjanākārasya bhinnāñjanākārayoḥ bhinnāñjanākārāṇām
Locativebhinnāñjanākāre bhinnāñjanākārayoḥ bhinnāñjanākāreṣu

Compound bhinnāñjanākāra -

Adverb -bhinnāñjanākāram -bhinnāñjanākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria