Declension table of ?bhinnāñjanābhā

Deva

FeminineSingularDualPlural
Nominativebhinnāñjanābhā bhinnāñjanābhe bhinnāñjanābhāḥ
Vocativebhinnāñjanābhe bhinnāñjanābhe bhinnāñjanābhāḥ
Accusativebhinnāñjanābhām bhinnāñjanābhe bhinnāñjanābhāḥ
Instrumentalbhinnāñjanābhayā bhinnāñjanābhābhyām bhinnāñjanābhābhiḥ
Dativebhinnāñjanābhāyai bhinnāñjanābhābhyām bhinnāñjanābhābhyaḥ
Ablativebhinnāñjanābhāyāḥ bhinnāñjanābhābhyām bhinnāñjanābhābhyaḥ
Genitivebhinnāñjanābhāyāḥ bhinnāñjanābhayoḥ bhinnāñjanābhānām
Locativebhinnāñjanābhāyām bhinnāñjanābhayoḥ bhinnāñjanābhāsu

Adverb -bhinnāñjanābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria