Declension table of ?bhinnāñjanābha

Deva

MasculineSingularDualPlural
Nominativebhinnāñjanābhaḥ bhinnāñjanābhau bhinnāñjanābhāḥ
Vocativebhinnāñjanābha bhinnāñjanābhau bhinnāñjanābhāḥ
Accusativebhinnāñjanābham bhinnāñjanābhau bhinnāñjanābhān
Instrumentalbhinnāñjanābhena bhinnāñjanābhābhyām bhinnāñjanābhaiḥ
Dativebhinnāñjanābhāya bhinnāñjanābhābhyām bhinnāñjanābhebhyaḥ
Ablativebhinnāñjanābhāt bhinnāñjanābhābhyām bhinnāñjanābhebhyaḥ
Genitivebhinnāñjanābhasya bhinnāñjanābhayoḥ bhinnāñjanābhānām
Locativebhinnāñjanābhe bhinnāñjanābhayoḥ bhinnāñjanābheṣu

Compound bhinnāñjanābha -

Adverb -bhinnāñjanābham -bhinnāñjanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria