Declension table of ?bhinnāñjana

Deva

NeuterSingularDualPlural
Nominativebhinnāñjanam bhinnāñjane bhinnāñjanāni
Vocativebhinnāñjana bhinnāñjane bhinnāñjanāni
Accusativebhinnāñjanam bhinnāñjane bhinnāñjanāni
Instrumentalbhinnāñjanena bhinnāñjanābhyām bhinnāñjanaiḥ
Dativebhinnāñjanāya bhinnāñjanābhyām bhinnāñjanebhyaḥ
Ablativebhinnāñjanāt bhinnāñjanābhyām bhinnāñjanebhyaḥ
Genitivebhinnāñjanasya bhinnāñjanayoḥ bhinnāñjanānām
Locativebhinnāñjane bhinnāñjanayoḥ bhinnāñjaneṣu

Compound bhinnāñjana -

Adverb -bhinnāñjanam -bhinnāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria