Declension table of ?bhinnābhinna

Deva

NeuterSingularDualPlural
Nominativebhinnābhinnam bhinnābhinne bhinnābhinnāni
Vocativebhinnābhinna bhinnābhinne bhinnābhinnāni
Accusativebhinnābhinnam bhinnābhinne bhinnābhinnāni
Instrumentalbhinnābhinnena bhinnābhinnābhyām bhinnābhinnaiḥ
Dativebhinnābhinnāya bhinnābhinnābhyām bhinnābhinnebhyaḥ
Ablativebhinnābhinnāt bhinnābhinnābhyām bhinnābhinnebhyaḥ
Genitivebhinnābhinnasya bhinnābhinnayoḥ bhinnābhinnānām
Locativebhinnābhinne bhinnābhinnayoḥ bhinnābhinneṣu

Compound bhinnābhinna -

Adverb -bhinnābhinnam -bhinnābhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria