Declension table of ?bhillīnātha

Deva

MasculineSingularDualPlural
Nominativebhillīnāthaḥ bhillīnāthau bhillīnāthāḥ
Vocativebhillīnātha bhillīnāthau bhillīnāthāḥ
Accusativebhillīnātham bhillīnāthau bhillīnāthān
Instrumentalbhillīnāthena bhillīnāthābhyām bhillīnāthaiḥ bhillīnāthebhiḥ
Dativebhillīnāthāya bhillīnāthābhyām bhillīnāthebhyaḥ
Ablativebhillīnāthāt bhillīnāthābhyām bhillīnāthebhyaḥ
Genitivebhillīnāthasya bhillīnāthayoḥ bhillīnāthānām
Locativebhillīnāthe bhillīnāthayoḥ bhillīnātheṣu

Compound bhillīnātha -

Adverb -bhillīnātham -bhillīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria