Declension table of ?bhillabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativebhillabhūṣaṇā bhillabhūṣaṇe bhillabhūṣaṇāḥ
Vocativebhillabhūṣaṇe bhillabhūṣaṇe bhillabhūṣaṇāḥ
Accusativebhillabhūṣaṇām bhillabhūṣaṇe bhillabhūṣaṇāḥ
Instrumentalbhillabhūṣaṇayā bhillabhūṣaṇābhyām bhillabhūṣaṇābhiḥ
Dativebhillabhūṣaṇāyai bhillabhūṣaṇābhyām bhillabhūṣaṇābhyaḥ
Ablativebhillabhūṣaṇāyāḥ bhillabhūṣaṇābhyām bhillabhūṣaṇābhyaḥ
Genitivebhillabhūṣaṇāyāḥ bhillabhūṣaṇayoḥ bhillabhūṣaṇānām
Locativebhillabhūṣaṇāyām bhillabhūṣaṇayoḥ bhillabhūṣaṇāsu

Adverb -bhillabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria