Declension table of ?bhikṣutattva

Deva

NeuterSingularDualPlural
Nominativebhikṣutattvam bhikṣutattve bhikṣutattvāni
Vocativebhikṣutattva bhikṣutattve bhikṣutattvāni
Accusativebhikṣutattvam bhikṣutattve bhikṣutattvāni
Instrumentalbhikṣutattvena bhikṣutattvābhyām bhikṣutattvaiḥ
Dativebhikṣutattvāya bhikṣutattvābhyām bhikṣutattvebhyaḥ
Ablativebhikṣutattvāt bhikṣutattvābhyām bhikṣutattvebhyaḥ
Genitivebhikṣutattvasya bhikṣutattvayoḥ bhikṣutattvānām
Locativebhikṣutattve bhikṣutattvayoḥ bhikṣutattveṣu

Compound bhikṣutattva -

Adverb -bhikṣutattvam -bhikṣutattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria