Declension table of ?bhikṣusaṅgha

Deva

MasculineSingularDualPlural
Nominativebhikṣusaṅghaḥ bhikṣusaṅghau bhikṣusaṅghāḥ
Vocativebhikṣusaṅgha bhikṣusaṅghau bhikṣusaṅghāḥ
Accusativebhikṣusaṅgham bhikṣusaṅghau bhikṣusaṅghān
Instrumentalbhikṣusaṅghena bhikṣusaṅghābhyām bhikṣusaṅghaiḥ bhikṣusaṅghebhiḥ
Dativebhikṣusaṅghāya bhikṣusaṅghābhyām bhikṣusaṅghebhyaḥ
Ablativebhikṣusaṅghāt bhikṣusaṅghābhyām bhikṣusaṅghebhyaḥ
Genitivebhikṣusaṅghasya bhikṣusaṅghayoḥ bhikṣusaṅghānām
Locativebhikṣusaṅghe bhikṣusaṅghayoḥ bhikṣusaṅgheṣu

Compound bhikṣusaṅgha -

Adverb -bhikṣusaṅgham -bhikṣusaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria