Declension table of ?bhikṣurākṣasaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhikṣurākṣasaḥ | bhikṣurākṣasau | bhikṣurākṣasāḥ |
Vocative | bhikṣurākṣasa | bhikṣurākṣasau | bhikṣurākṣasāḥ |
Accusative | bhikṣurākṣasam | bhikṣurākṣasau | bhikṣurākṣasān |
Instrumental | bhikṣurākṣasena | bhikṣurākṣasābhyām | bhikṣurākṣasaiḥ |
Dative | bhikṣurākṣasāya | bhikṣurākṣasābhyām | bhikṣurākṣasebhyaḥ |
Ablative | bhikṣurākṣasāt | bhikṣurākṣasābhyām | bhikṣurākṣasebhyaḥ |
Genitive | bhikṣurākṣasasya | bhikṣurākṣasayoḥ | bhikṣurākṣasānām |
Locative | bhikṣurākṣase | bhikṣurākṣasayoḥ | bhikṣurākṣaseṣu |