Declension table of ?bhikṣurākṣasa

Deva

MasculineSingularDualPlural
Nominativebhikṣurākṣasaḥ bhikṣurākṣasau bhikṣurākṣasāḥ
Vocativebhikṣurākṣasa bhikṣurākṣasau bhikṣurākṣasāḥ
Accusativebhikṣurākṣasam bhikṣurākṣasau bhikṣurākṣasān
Instrumentalbhikṣurākṣasena bhikṣurākṣasābhyām bhikṣurākṣasaiḥ bhikṣurākṣasebhiḥ
Dativebhikṣurākṣasāya bhikṣurākṣasābhyām bhikṣurākṣasebhyaḥ
Ablativebhikṣurākṣasāt bhikṣurākṣasābhyām bhikṣurākṣasebhyaḥ
Genitivebhikṣurākṣasasya bhikṣurākṣasayoḥ bhikṣurākṣasānām
Locativebhikṣurākṣase bhikṣurākṣasayoḥ bhikṣurākṣaseṣu

Compound bhikṣurākṣasa -

Adverb -bhikṣurākṣasam -bhikṣurākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria