Declension table of ?bhikṣukopaniṣad

Deva

FeminineSingularDualPlural
Nominativebhikṣukopaniṣat bhikṣukopaniṣadau bhikṣukopaniṣadaḥ
Vocativebhikṣukopaniṣat bhikṣukopaniṣadau bhikṣukopaniṣadaḥ
Accusativebhikṣukopaniṣadam bhikṣukopaniṣadau bhikṣukopaniṣadaḥ
Instrumentalbhikṣukopaniṣadā bhikṣukopaniṣadbhyām bhikṣukopaniṣadbhiḥ
Dativebhikṣukopaniṣade bhikṣukopaniṣadbhyām bhikṣukopaniṣadbhyaḥ
Ablativebhikṣukopaniṣadaḥ bhikṣukopaniṣadbhyām bhikṣukopaniṣadbhyaḥ
Genitivebhikṣukopaniṣadaḥ bhikṣukopaniṣadoḥ bhikṣukopaniṣadām
Locativebhikṣukopaniṣadi bhikṣukopaniṣadoḥ bhikṣukopaniṣatsu

Compound bhikṣukopaniṣat -

Adverb -bhikṣukopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria