Declension table of bhikṣukī

Deva

FeminineSingularDualPlural
Nominativebhikṣukī bhikṣukyau bhikṣukyaḥ
Vocativebhikṣuki bhikṣukyau bhikṣukyaḥ
Accusativebhikṣukīm bhikṣukyau bhikṣukīḥ
Instrumentalbhikṣukyā bhikṣukībhyām bhikṣukībhiḥ
Dativebhikṣukyai bhikṣukībhyām bhikṣukībhyaḥ
Ablativebhikṣukyāḥ bhikṣukībhyām bhikṣukībhyaḥ
Genitivebhikṣukyāḥ bhikṣukyoḥ bhikṣukīṇām
Locativebhikṣukyām bhikṣukyoḥ bhikṣukīṣu

Compound bhikṣuki - bhikṣukī -

Adverb -bhikṣuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria