Declension table of bhikṣuka

Deva

MasculineSingularDualPlural
Nominativebhikṣukaḥ bhikṣukau bhikṣukāḥ
Vocativebhikṣuka bhikṣukau bhikṣukāḥ
Accusativebhikṣukam bhikṣukau bhikṣukān
Instrumentalbhikṣukeṇa bhikṣukābhyām bhikṣukaiḥ bhikṣukebhiḥ
Dativebhikṣukāya bhikṣukābhyām bhikṣukebhyaḥ
Ablativebhikṣukāt bhikṣukābhyām bhikṣukebhyaḥ
Genitivebhikṣukasya bhikṣukayoḥ bhikṣukāṇām
Locativebhikṣuke bhikṣukayoḥ bhikṣukeṣu

Compound bhikṣuka -

Adverb -bhikṣukam -bhikṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria