Declension table of ?bhikṣucaryā

Deva

FeminineSingularDualPlural
Nominativebhikṣucaryā bhikṣucarye bhikṣucaryāḥ
Vocativebhikṣucarye bhikṣucarye bhikṣucaryāḥ
Accusativebhikṣucaryām bhikṣucarye bhikṣucaryāḥ
Instrumentalbhikṣucaryayā bhikṣucaryābhyām bhikṣucaryābhiḥ
Dativebhikṣucaryāyai bhikṣucaryābhyām bhikṣucaryābhyaḥ
Ablativebhikṣucaryāyāḥ bhikṣucaryābhyām bhikṣucaryābhyaḥ
Genitivebhikṣucaryāyāḥ bhikṣucaryayoḥ bhikṣucaryāṇām
Locativebhikṣucaryāyām bhikṣucaryayoḥ bhikṣucaryāsu

Adverb -bhikṣucaryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria