Declension table of ?bhikṣubhāva

Deva

MasculineSingularDualPlural
Nominativebhikṣubhāvaḥ bhikṣubhāvau bhikṣubhāvāḥ
Vocativebhikṣubhāva bhikṣubhāvau bhikṣubhāvāḥ
Accusativebhikṣubhāvam bhikṣubhāvau bhikṣubhāvān
Instrumentalbhikṣubhāveṇa bhikṣubhāvābhyām bhikṣubhāvaiḥ bhikṣubhāvebhiḥ
Dativebhikṣubhāvāya bhikṣubhāvābhyām bhikṣubhāvebhyaḥ
Ablativebhikṣubhāvāt bhikṣubhāvābhyām bhikṣubhāvebhyaḥ
Genitivebhikṣubhāvasya bhikṣubhāvayoḥ bhikṣubhāvāṇām
Locativebhikṣubhāve bhikṣubhāvayoḥ bhikṣubhāveṣu

Compound bhikṣubhāva -

Adverb -bhikṣubhāvam -bhikṣubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria