Declension table of bhikṣuṇī

Deva

FeminineSingularDualPlural
Nominativebhikṣuṇī bhikṣuṇyau bhikṣuṇyaḥ
Vocativebhikṣuṇi bhikṣuṇyau bhikṣuṇyaḥ
Accusativebhikṣuṇīm bhikṣuṇyau bhikṣuṇīḥ
Instrumentalbhikṣuṇyā bhikṣuṇībhyām bhikṣuṇībhiḥ
Dativebhikṣuṇyai bhikṣuṇībhyām bhikṣuṇībhyaḥ
Ablativebhikṣuṇyāḥ bhikṣuṇībhyām bhikṣuṇībhyaḥ
Genitivebhikṣuṇyāḥ bhikṣuṇyoḥ bhikṣuṇīnām
Locativebhikṣuṇyām bhikṣuṇyoḥ bhikṣuṇīṣu

Compound bhikṣuṇi - bhikṣuṇī -

Adverb -bhikṣuṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria