Declension table of bhikṣu

Deva

NeuterSingularDualPlural
Nominativebhikṣu bhikṣuṇī bhikṣūṇi
Vocativebhikṣu bhikṣuṇī bhikṣūṇi
Accusativebhikṣu bhikṣuṇī bhikṣūṇi
Instrumentalbhikṣuṇā bhikṣubhyām bhikṣubhiḥ
Dativebhikṣuṇe bhikṣubhyām bhikṣubhyaḥ
Ablativebhikṣuṇaḥ bhikṣubhyām bhikṣubhyaḥ
Genitivebhikṣuṇaḥ bhikṣuṇoḥ bhikṣūṇām
Locativebhikṣuṇi bhikṣuṇoḥ bhikṣuṣu

Compound bhikṣu -

Adverb -bhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria