Declension table of bhikṣu

Deva

MasculineSingularDualPlural
Nominativebhikṣuḥ bhikṣū bhikṣavaḥ
Vocativebhikṣo bhikṣū bhikṣavaḥ
Accusativebhikṣum bhikṣū bhikṣūn
Instrumentalbhikṣuṇā bhikṣubhyām bhikṣubhiḥ
Dativebhikṣave bhikṣubhyām bhikṣubhyaḥ
Ablativebhikṣoḥ bhikṣubhyām bhikṣubhyaḥ
Genitivebhikṣoḥ bhikṣvoḥ bhikṣūṇām
Locativebhikṣau bhikṣvoḥ bhikṣuṣu

Compound bhikṣu -

Adverb -bhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria