Declension table of ?bhikṣopajīvinī

Deva

FeminineSingularDualPlural
Nominativebhikṣopajīvinī bhikṣopajīvinyau bhikṣopajīvinyaḥ
Vocativebhikṣopajīvini bhikṣopajīvinyau bhikṣopajīvinyaḥ
Accusativebhikṣopajīvinīm bhikṣopajīvinyau bhikṣopajīvinīḥ
Instrumentalbhikṣopajīvinyā bhikṣopajīvinībhyām bhikṣopajīvinībhiḥ
Dativebhikṣopajīvinyai bhikṣopajīvinībhyām bhikṣopajīvinībhyaḥ
Ablativebhikṣopajīvinyāḥ bhikṣopajīvinībhyām bhikṣopajīvinībhyaḥ
Genitivebhikṣopajīvinyāḥ bhikṣopajīvinyoḥ bhikṣopajīvinīnām
Locativebhikṣopajīvinyām bhikṣopajīvinyoḥ bhikṣopajīvinīṣu

Compound bhikṣopajīvini - bhikṣopajīvinī -

Adverb -bhikṣopajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria