Declension table of ?bhikṣopajīvin

Deva

MasculineSingularDualPlural
Nominativebhikṣopajīvī bhikṣopajīvinau bhikṣopajīvinaḥ
Vocativebhikṣopajīvin bhikṣopajīvinau bhikṣopajīvinaḥ
Accusativebhikṣopajīvinam bhikṣopajīvinau bhikṣopajīvinaḥ
Instrumentalbhikṣopajīvinā bhikṣopajīvibhyām bhikṣopajīvibhiḥ
Dativebhikṣopajīvine bhikṣopajīvibhyām bhikṣopajīvibhyaḥ
Ablativebhikṣopajīvinaḥ bhikṣopajīvibhyām bhikṣopajīvibhyaḥ
Genitivebhikṣopajīvinaḥ bhikṣopajīvinoḥ bhikṣopajīvinām
Locativebhikṣopajīvini bhikṣopajīvinoḥ bhikṣopajīviṣu

Compound bhikṣopajīvi -

Adverb -bhikṣopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria