Declension table of ?bhikṣopabhegin

Deva

MasculineSingularDualPlural
Nominativebhikṣopabhegī bhikṣopabhegiṇau bhikṣopabhegiṇaḥ
Vocativebhikṣopabhegin bhikṣopabhegiṇau bhikṣopabhegiṇaḥ
Accusativebhikṣopabhegiṇam bhikṣopabhegiṇau bhikṣopabhegiṇaḥ
Instrumentalbhikṣopabhegiṇā bhikṣopabhegibhyām bhikṣopabhegibhiḥ
Dativebhikṣopabhegiṇe bhikṣopabhegibhyām bhikṣopabhegibhyaḥ
Ablativebhikṣopabhegiṇaḥ bhikṣopabhegibhyām bhikṣopabhegibhyaḥ
Genitivebhikṣopabhegiṇaḥ bhikṣopabhegiṇoḥ bhikṣopabhegiṇām
Locativebhikṣopabhegiṇi bhikṣopabhegiṇoḥ bhikṣopabhegiṣu

Compound bhikṣopabhegi -

Adverb -bhikṣopabhegi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria