Declension table of ?bhikṣopabhegiṇī

Deva

FeminineSingularDualPlural
Nominativebhikṣopabhegiṇī bhikṣopabhegiṇyau bhikṣopabhegiṇyaḥ
Vocativebhikṣopabhegiṇi bhikṣopabhegiṇyau bhikṣopabhegiṇyaḥ
Accusativebhikṣopabhegiṇīm bhikṣopabhegiṇyau bhikṣopabhegiṇīḥ
Instrumentalbhikṣopabhegiṇyā bhikṣopabhegiṇībhyām bhikṣopabhegiṇībhiḥ
Dativebhikṣopabhegiṇyai bhikṣopabhegiṇībhyām bhikṣopabhegiṇībhyaḥ
Ablativebhikṣopabhegiṇyāḥ bhikṣopabhegiṇībhyām bhikṣopabhegiṇībhyaḥ
Genitivebhikṣopabhegiṇyāḥ bhikṣopabhegiṇyoḥ bhikṣopabhegiṇīnām
Locativebhikṣopabhegiṇyām bhikṣopabhegiṇyoḥ bhikṣopabhegiṇīṣu

Compound bhikṣopabhegiṇi - bhikṣopabhegiṇī -

Adverb -bhikṣopabhegiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria