Declension table of ?bhikṣitavyā

Deva

FeminineSingularDualPlural
Nominativebhikṣitavyā bhikṣitavye bhikṣitavyāḥ
Vocativebhikṣitavye bhikṣitavye bhikṣitavyāḥ
Accusativebhikṣitavyām bhikṣitavye bhikṣitavyāḥ
Instrumentalbhikṣitavyayā bhikṣitavyābhyām bhikṣitavyābhiḥ
Dativebhikṣitavyāyai bhikṣitavyābhyām bhikṣitavyābhyaḥ
Ablativebhikṣitavyāyāḥ bhikṣitavyābhyām bhikṣitavyābhyaḥ
Genitivebhikṣitavyāyāḥ bhikṣitavyayoḥ bhikṣitavyānām
Locativebhikṣitavyāyām bhikṣitavyayoḥ bhikṣitavyāsu

Adverb -bhikṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria