Declension table of ?bhikṣita

Deva

NeuterSingularDualPlural
Nominativebhikṣitam bhikṣite bhikṣitāni
Vocativebhikṣita bhikṣite bhikṣitāni
Accusativebhikṣitam bhikṣite bhikṣitāni
Instrumentalbhikṣitena bhikṣitābhyām bhikṣitaiḥ
Dativebhikṣitāya bhikṣitābhyām bhikṣitebhyaḥ
Ablativebhikṣitāt bhikṣitābhyām bhikṣitebhyaḥ
Genitivebhikṣitasya bhikṣitayoḥ bhikṣitānām
Locativebhikṣite bhikṣitayoḥ bhikṣiteṣu

Compound bhikṣita -

Adverb -bhikṣitam -bhikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria