Declension table of ?bhikṣita

Deva

MasculineSingularDualPlural
Nominativebhikṣitaḥ bhikṣitau bhikṣitāḥ
Vocativebhikṣita bhikṣitau bhikṣitāḥ
Accusativebhikṣitam bhikṣitau bhikṣitān
Instrumentalbhikṣitena bhikṣitābhyām bhikṣitaiḥ bhikṣitebhiḥ
Dativebhikṣitāya bhikṣitābhyām bhikṣitebhyaḥ
Ablativebhikṣitāt bhikṣitābhyām bhikṣitebhyaḥ
Genitivebhikṣitasya bhikṣitayoḥ bhikṣitānām
Locativebhikṣite bhikṣitayoḥ bhikṣiteṣu

Compound bhikṣita -

Adverb -bhikṣitam -bhikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria