Declension table of ?bhikṣin

Deva

NeuterSingularDualPlural
Nominativebhikṣi bhikṣiṇī bhikṣīṇi
Vocativebhikṣin bhikṣi bhikṣiṇī bhikṣīṇi
Accusativebhikṣi bhikṣiṇī bhikṣīṇi
Instrumentalbhikṣiṇā bhikṣibhyām bhikṣibhiḥ
Dativebhikṣiṇe bhikṣibhyām bhikṣibhyaḥ
Ablativebhikṣiṇaḥ bhikṣibhyām bhikṣibhyaḥ
Genitivebhikṣiṇaḥ bhikṣiṇoḥ bhikṣiṇām
Locativebhikṣiṇi bhikṣiṇoḥ bhikṣiṣu

Compound bhikṣi -

Adverb -bhikṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria