Declension table of ?bhikṣiṇī

Deva

FeminineSingularDualPlural
Nominativebhikṣiṇī bhikṣiṇyau bhikṣiṇyaḥ
Vocativebhikṣiṇi bhikṣiṇyau bhikṣiṇyaḥ
Accusativebhikṣiṇīm bhikṣiṇyau bhikṣiṇīḥ
Instrumentalbhikṣiṇyā bhikṣiṇībhyām bhikṣiṇībhiḥ
Dativebhikṣiṇyai bhikṣiṇībhyām bhikṣiṇībhyaḥ
Ablativebhikṣiṇyāḥ bhikṣiṇībhyām bhikṣiṇībhyaḥ
Genitivebhikṣiṇyāḥ bhikṣiṇyoḥ bhikṣiṇīnām
Locativebhikṣiṇyām bhikṣiṇyoḥ bhikṣiṇīṣu

Compound bhikṣiṇi - bhikṣiṇī -

Adverb -bhikṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria