Declension table of ?bhikṣāśitva

Deva

NeuterSingularDualPlural
Nominativebhikṣāśitvam bhikṣāśitve bhikṣāśitvāni
Vocativebhikṣāśitva bhikṣāśitve bhikṣāśitvāni
Accusativebhikṣāśitvam bhikṣāśitve bhikṣāśitvāni
Instrumentalbhikṣāśitvena bhikṣāśitvābhyām bhikṣāśitvaiḥ
Dativebhikṣāśitvāya bhikṣāśitvābhyām bhikṣāśitvebhyaḥ
Ablativebhikṣāśitvāt bhikṣāśitvābhyām bhikṣāśitvebhyaḥ
Genitivebhikṣāśitvasya bhikṣāśitvayoḥ bhikṣāśitvānām
Locativebhikṣāśitve bhikṣāśitvayoḥ bhikṣāśitveṣu

Compound bhikṣāśitva -

Adverb -bhikṣāśitvam -bhikṣāśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria