Declension table of ?bhikṣāśin

Deva

NeuterSingularDualPlural
Nominativebhikṣāśi bhikṣāśinī bhikṣāśīni
Vocativebhikṣāśin bhikṣāśi bhikṣāśinī bhikṣāśīni
Accusativebhikṣāśi bhikṣāśinī bhikṣāśīni
Instrumentalbhikṣāśinā bhikṣāśibhyām bhikṣāśibhiḥ
Dativebhikṣāśine bhikṣāśibhyām bhikṣāśibhyaḥ
Ablativebhikṣāśinaḥ bhikṣāśibhyām bhikṣāśibhyaḥ
Genitivebhikṣāśinaḥ bhikṣāśinoḥ bhikṣāśinām
Locativebhikṣāśini bhikṣāśinoḥ bhikṣāśiṣu

Compound bhikṣāśi -

Adverb -bhikṣāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria