Declension table of ?bhikṣāyaṇa

Deva

NeuterSingularDualPlural
Nominativebhikṣāyaṇam bhikṣāyaṇe bhikṣāyaṇāni
Vocativebhikṣāyaṇa bhikṣāyaṇe bhikṣāyaṇāni
Accusativebhikṣāyaṇam bhikṣāyaṇe bhikṣāyaṇāni
Instrumentalbhikṣāyaṇena bhikṣāyaṇābhyām bhikṣāyaṇaiḥ
Dativebhikṣāyaṇāya bhikṣāyaṇābhyām bhikṣāyaṇebhyaḥ
Ablativebhikṣāyaṇāt bhikṣāyaṇābhyām bhikṣāyaṇebhyaḥ
Genitivebhikṣāyaṇasya bhikṣāyaṇayoḥ bhikṣāyaṇānām
Locativebhikṣāyaṇe bhikṣāyaṇayoḥ bhikṣāyaṇeṣu

Compound bhikṣāyaṇa -

Adverb -bhikṣāyaṇam -bhikṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria