Declension table of ?bhikṣāvat

Deva

NeuterSingularDualPlural
Nominativebhikṣāvat bhikṣāvantī bhikṣāvatī bhikṣāvanti
Vocativebhikṣāvat bhikṣāvantī bhikṣāvatī bhikṣāvanti
Accusativebhikṣāvat bhikṣāvantī bhikṣāvatī bhikṣāvanti
Instrumentalbhikṣāvatā bhikṣāvadbhyām bhikṣāvadbhiḥ
Dativebhikṣāvate bhikṣāvadbhyām bhikṣāvadbhyaḥ
Ablativebhikṣāvataḥ bhikṣāvadbhyām bhikṣāvadbhyaḥ
Genitivebhikṣāvataḥ bhikṣāvatoḥ bhikṣāvatām
Locativebhikṣāvati bhikṣāvatoḥ bhikṣāvatsu

Adverb -bhikṣāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria