Declension table of ?bhikṣāvat

Deva

MasculineSingularDualPlural
Nominativebhikṣāvān bhikṣāvantau bhikṣāvantaḥ
Vocativebhikṣāvan bhikṣāvantau bhikṣāvantaḥ
Accusativebhikṣāvantam bhikṣāvantau bhikṣāvataḥ
Instrumentalbhikṣāvatā bhikṣāvadbhyām bhikṣāvadbhiḥ
Dativebhikṣāvate bhikṣāvadbhyām bhikṣāvadbhyaḥ
Ablativebhikṣāvataḥ bhikṣāvadbhyām bhikṣāvadbhyaḥ
Genitivebhikṣāvataḥ bhikṣāvatoḥ bhikṣāvatām
Locativebhikṣāvati bhikṣāvatoḥ bhikṣāvatsu

Compound bhikṣāvat -

Adverb -bhikṣāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria