Declension table of ?bhikṣāvṛtti

Deva

NeuterSingularDualPlural
Nominativebhikṣāvṛtti bhikṣāvṛttinī bhikṣāvṛttīni
Vocativebhikṣāvṛtti bhikṣāvṛttinī bhikṣāvṛttīni
Accusativebhikṣāvṛtti bhikṣāvṛttinī bhikṣāvṛttīni
Instrumentalbhikṣāvṛttinā bhikṣāvṛttibhyām bhikṣāvṛttibhiḥ
Dativebhikṣāvṛttine bhikṣāvṛttibhyām bhikṣāvṛttibhyaḥ
Ablativebhikṣāvṛttinaḥ bhikṣāvṛttibhyām bhikṣāvṛttibhyaḥ
Genitivebhikṣāvṛttinaḥ bhikṣāvṛttinoḥ bhikṣāvṛttīnām
Locativebhikṣāvṛttini bhikṣāvṛttinoḥ bhikṣāvṛttiṣu

Compound bhikṣāvṛtti -

Adverb -bhikṣāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria