Declension table of ?bhikṣāvṛtti

Deva

MasculineSingularDualPlural
Nominativebhikṣāvṛttiḥ bhikṣāvṛttī bhikṣāvṛttayaḥ
Vocativebhikṣāvṛtte bhikṣāvṛttī bhikṣāvṛttayaḥ
Accusativebhikṣāvṛttim bhikṣāvṛttī bhikṣāvṛttīn
Instrumentalbhikṣāvṛttinā bhikṣāvṛttibhyām bhikṣāvṛttibhiḥ
Dativebhikṣāvṛttaye bhikṣāvṛttibhyām bhikṣāvṛttibhyaḥ
Ablativebhikṣāvṛtteḥ bhikṣāvṛttibhyām bhikṣāvṛttibhyaḥ
Genitivebhikṣāvṛtteḥ bhikṣāvṛttyoḥ bhikṣāvṛttīnām
Locativebhikṣāvṛttau bhikṣāvṛttyoḥ bhikṣāvṛttiṣu

Compound bhikṣāvṛtti -

Adverb -bhikṣāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria