Declension table of bhikṣārthin

Deva

NeuterSingularDualPlural
Nominativebhikṣārthi bhikṣārthinī bhikṣārthīni
Vocativebhikṣārthin bhikṣārthi bhikṣārthinī bhikṣārthīni
Accusativebhikṣārthi bhikṣārthinī bhikṣārthīni
Instrumentalbhikṣārthinā bhikṣārthibhyām bhikṣārthibhiḥ
Dativebhikṣārthine bhikṣārthibhyām bhikṣārthibhyaḥ
Ablativebhikṣārthinaḥ bhikṣārthibhyām bhikṣārthibhyaḥ
Genitivebhikṣārthinaḥ bhikṣārthinoḥ bhikṣārthinām
Locativebhikṣārthini bhikṣārthinoḥ bhikṣārthiṣu

Compound bhikṣārthi -

Adverb -bhikṣārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria