Declension table of ?bhikṣārha

Deva

NeuterSingularDualPlural
Nominativebhikṣārham bhikṣārhe bhikṣārhāṇi
Vocativebhikṣārha bhikṣārhe bhikṣārhāṇi
Accusativebhikṣārham bhikṣārhe bhikṣārhāṇi
Instrumentalbhikṣārheṇa bhikṣārhābhyām bhikṣārhaiḥ
Dativebhikṣārhāya bhikṣārhābhyām bhikṣārhebhyaḥ
Ablativebhikṣārhāt bhikṣārhābhyām bhikṣārhebhyaḥ
Genitivebhikṣārhasya bhikṣārhayoḥ bhikṣārhāṇām
Locativebhikṣārhe bhikṣārhayoḥ bhikṣārheṣu

Compound bhikṣārha -

Adverb -bhikṣārham -bhikṣārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria