Declension table of ?bhikṣārha

Deva

MasculineSingularDualPlural
Nominativebhikṣārhaḥ bhikṣārhau bhikṣārhāḥ
Vocativebhikṣārha bhikṣārhau bhikṣārhāḥ
Accusativebhikṣārham bhikṣārhau bhikṣārhān
Instrumentalbhikṣārheṇa bhikṣārhābhyām bhikṣārhaiḥ bhikṣārhebhiḥ
Dativebhikṣārhāya bhikṣārhābhyām bhikṣārhebhyaḥ
Ablativebhikṣārhāt bhikṣārhābhyām bhikṣārhebhyaḥ
Genitivebhikṣārhasya bhikṣārhayoḥ bhikṣārhāṇām
Locativebhikṣārhe bhikṣārhayoḥ bhikṣārheṣu

Compound bhikṣārha -

Adverb -bhikṣārham -bhikṣārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria