Declension table of ?bhikṣāpātra

Deva

NeuterSingularDualPlural
Nominativebhikṣāpātram bhikṣāpātre bhikṣāpātrāṇi
Vocativebhikṣāpātra bhikṣāpātre bhikṣāpātrāṇi
Accusativebhikṣāpātram bhikṣāpātre bhikṣāpātrāṇi
Instrumentalbhikṣāpātreṇa bhikṣāpātrābhyām bhikṣāpātraiḥ
Dativebhikṣāpātrāya bhikṣāpātrābhyām bhikṣāpātrebhyaḥ
Ablativebhikṣāpātrāt bhikṣāpātrābhyām bhikṣāpātrebhyaḥ
Genitivebhikṣāpātrasya bhikṣāpātrayoḥ bhikṣāpātrāṇām
Locativebhikṣāpātre bhikṣāpātrayoḥ bhikṣāpātreṣu

Compound bhikṣāpātra -

Adverb -bhikṣāpātram -bhikṣāpātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria