Declension table of ?bhikṣānna

Deva

NeuterSingularDualPlural
Nominativebhikṣānnam bhikṣānne bhikṣānnāni
Vocativebhikṣānna bhikṣānne bhikṣānnāni
Accusativebhikṣānnam bhikṣānne bhikṣānnāni
Instrumentalbhikṣānnena bhikṣānnābhyām bhikṣānnaiḥ
Dativebhikṣānnāya bhikṣānnābhyām bhikṣānnebhyaḥ
Ablativebhikṣānnāt bhikṣānnābhyām bhikṣānnebhyaḥ
Genitivebhikṣānnasya bhikṣānnayoḥ bhikṣānnānām
Locativebhikṣānne bhikṣānnayoḥ bhikṣānneṣu

Compound bhikṣānna -

Adverb -bhikṣānnam -bhikṣānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria